TOP BHAIRAV KAVACH SECRETS

Top bhairav kavach Secrets

Top bhairav kavach Secrets

Blog Article



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं

संहारभैरवः पायादीशान्यां च महेश्वरः ।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

सद्योजातस्तु more info मां पायात् सर्वतो देवसेवितः ॥

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

One of his forms is known as Svarṇākarṣṇa Bhairava ; In this way, he has purple or blue complexion and is particularly clothed in golden costume. He has the moon over his head. He has 4 hands, one of which he retains a golden vessel.



గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము.

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४॥

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

Report this page